top of page
interaction in class

प्रश्न एवं उत्तर

भवन्तः अत्र यत् अन्वेषयन्ति तत् भवन्तः प्राप्नुवन्ति।

कृपया सन्दर्भरूपेण तस्य उपयोगं कर्तुं निःशङ्कं भवन्तु!

प्रश्नोत्तर

1. अहं केवलं स्वदेशीयभाषां वक्तुं शक्नोमि। किं भवन्तः कार्यं कर्तुं शक्नुवन्ति ?

→ यदि भवान् स्वदेशीयभाषां वक्तुं शक्नोति तर्हि ठीकम्। वयं भवतः प्रियविधायाः, भवतः प्रियनगरस्य च माध्यमेन भवतः मूलभाषायां मार्गदर्शनं करिष्यामः। यदि भवान् किञ्चित् जापानीभाषां वक्तुं शक्नोति तर्हि वयं भवतः समर्थनार्थं अधिकं अनुसरणं कर्तुं शक्नुमः, परन्तु यावत् भवान् मूलतः संवादं कर्तुं शक्नोति तावत् भवान् ठीकः भविष्यति।

2. अहं टोक्योनगरस्य विषये बहु न जानामि किं तत् कुशलम्?

→यावत् भवन्तः स्वविशेषज्ञतायाः उपयोगेन स्वक्षेत्रे मार्गदर्शनं दातुं शक्नुवन्ति तावत् सम्यक् भविष्यति। यथासंभवं ग्राहकानाम् आवश्यकतानां पूर्तये भवतः कृते लोकप्रियपर्यटनस्थलानां विषये किञ्चित् अध्ययनं आवश्यकं भवेत्, परन्तु यदि भवान् इच्छति तर्हि वयं किमपि आवश्यकं समर्थनं प्रदास्यामः, अतः यावत् भवान् प्रेरितः अस्ति तावत् भवान् कुशलः भविष्यति! चिंता मास्तु।

3. अहं चिन्तितः अस्मि यतोहि मम अनुभवः नास्ति तथा च अहं मार्गदर्शकः भवितुम् अर्हति वा किं कर्तव्यमिति निश्चितः नास्मि।
→स्वमित्रं भवतः प्रियनगरस्य परितः दर्शयितुं कुशलम्। कठोरं, सूत्रात्मकं मार्गदर्शकसेवां प्रदातुं न अपि तु ग्राहकानाम् अनुरोधं ध्यानपूर्वकं श्रुत्वा तान् पूर्णं कर्तुं निष्कपटं भवितुं महत्त्वपूर्णम् अस्ति। अन्येषां मज्जनस्य सर्वोत्तमः उपायः प्रथमं स्वयमेव मज्जनं करणीयम्! यदि भवान् अद्यापि अनिश्चितः अस्ति तर्हि अस्मान् सूचयतु, वयं भवन्तं समर्थनं दातुं शक्नुमः, यद्यपि पुरस्कारस्य शर्ताः परिवर्तयिष्यन्ति।

4. सप्ताहे एकवारमेव समयं प्राप्तुं शक्नोमि किं तत् कुशलम्?

→कुशलम् अस्ति। वयं भवतः अवकाशसमयं भवतः आवश्यकता भवेत् इति मार्गदर्शकानां प्रस्तावैः सह मेलनं करिष्यामः। भवतः प्रस्तावः भवता सह मेलनं करिष्यति इति वयं गारण्टीं दातुं न शक्नुमः, परन्तु भवतः सामर्थ्येन सह मेलनं करिष्यामः यः भवतः सामर्थ्यानां आधारेण भवतः किं कर्तुम् इच्छति इति साक्षात्कर्तुं शक्नोति, अतः भवतः कार्यं घण्टाः भवतः निर्णयः अस्ति!

5. विपरीतलिंगस्य मार्गदर्शकानां विषये अहं भीतः चिन्ता च अनुभवामि।

→मूलतः वयं ग्राहकानाम् आग्रहं कुर्मः यत् ते स्वगुणान् प्रकटयन्तु ततः समलिंगस्य अथवा परिवारस्य ग्राहकैः सह मेलनं कुर्वन्तु। यदि भवान् इच्छति तर्हि वयं भवन्तं अन्यलिङ्गजनैः सह अपि मेलयितुम् अर्हति, अतः भवन्तः यत् कार्यं स्वीकुर्वन्ति तत् चिन्वितुं शक्नुवन्ति ।

6. फलं कियत् ?

→ भवतः क्षमतायाः योग्यतायाः च आधारेण एतस्य विषये चर्चां करिष्यामः, परन्तु तस्य दरः १५०० तः ६,००० येन/घण्टापर्यन्तं भवति । अस्य अतिरिक्तं वयं स्टार्टअप-समर्थनं, विस्तारं प्राप्तुं घण्टा-वेतन-वृद्धि-व्यवस्था अपि प्रदामः ।

7. मार्गदर्शितयात्रायाः समये यदि अहं किमपि न अवगच्छामि तर्हि मया किं कर्तव्यम्?

→कृपया कदापि अस्माभिः सह सम्पर्कं कुर्वन्तु। भवतः परिस्थित्यानुसारं भवतः आवश्यकं समर्थनं वयं प्रदामः।

भागीदारकम्पनयः (कोऽपि विशेषक्रमेण, उपाधिः लोपितः)

दूरभाषः 080-3259-8071

YCC JAPAN MANABI विदेशी भाषा संस्थान
21 शताब्दी अकादमी टोक्यो आतिथ्य अकादमी टोक्यो उएनो जापानी भाषा संस्थान
JSL International College Kudan जापानी संस्कृति संस्थान जापानी भाषा संस्थान
YIEA टोक्यो अकादमी FPT जापान जापान अन्तर्राष्ट्रीय संस्कृति शिक्षा संस्थान नई टोक्यो अन्तर्राष्ट्रीय भाषा संस्थान टोक्यो Sanyu अन्तर्राष्ट्रीय अकादमी

सेण्डगया विदेशी भाषा संस्थान
ISI विदेशी भाषा महाविद्यालय I व्यापार समर्थन अभाषा विद्यालय
आईसीए अन्तर्राष्ट्रीय वार्तालाप अकादमी टोक्यो भाषा संस्थान जापानी भाषा केन्द्र धूप भाषा विद्यालय Sendagaya जापानी भाषा स्कूल Shinjuku Gyoen Gakuin जापानी भाषा स्कूल
एआरसी अकादमी भाषा जापानी भाषा विद्यालय

Shinpo अन्तर्राष्ट्रीय अकादमी टोक्यो Meisei जापानी भाषा अकादमी Ochanomizu व्यापार विद्यालय सुंडई विदेशी भाषा एवं व्यापार महाविद्यालय सुंडई यात्रा एवं होटल महाविद्यालय टोक्यो भाषा अकादमी टोक्यो आतिथ्य भाषा कला अकादमी अंतरपंथ जापानी भाषा स्कूल
BJL जापानी भाषा अन्तर्राष्ट्रीय अकादमी Sakura Pangea जापानी भाषा स्कूल

नई टोक्यो अन्तर्राष्ट्रीय भाषा संस्थान फुजी अन्तर्राष्ट्रीय भाषा संस्थान टोक्यो ओजी विदेशी भाषा संस्थान
ABK जापानी भाषा स्कूल Shoa Gakuin Akamonkai जापानी भाषा स्कूल अन्तर्राष्ट्रीय अकादमी जापानी भाषा स्कूल
जय भाषा केन्द्र ओहना ब्लूम

गतिशील व्यापार महाविद्यालय
टोक्यो शहर जापानी भाषा विद्यालय

शुटोकु शिक्षा अकादमी
टोक्यो आकाशगंगा जापानी भाषा विद्यालय

JIN टोक्यो जापानी भाषा विद्यालय
शूरिन् जापानी भाषा विद्यालय
चुओ प्रौद्योगिकी महाविद्यालय जापानी भाषा विद्यालय
शिबुया लाल जापानी भाषा अकादमी

टोक्यो विदेशी भाषा महाविद्यालय
एमडीआई टोक्यो जापानी भाषा विद्यालय

टोक्योरूफशेयर
टोक्योOverseasProperty
तथा अधिकानि..

bottom of page